औदश्वित्क ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
ಸಂಬೋಧನ
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
ದ್ವಿತೀಯಾ
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
ತೃತೀಯಾ
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
ಚತುರ್ಥೀ
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
ಪಂಚಮೀ
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
ಷಷ್ಠೀ
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
ಸಪ್ತಮೀ
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
ಸಂಬೋಧನ
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
ದ್ವಿತೀಯಾ
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
ತೃತೀಯಾ
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
ಚತುರ್ಥೀ
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
ಪಂಚಮೀ
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
ಷಷ್ಠೀ
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
ಸಪ್ತಮೀ
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु


ಇತರರು