औदश्वित्क विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
संबोधन
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
द्वितीया
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
तृतीया
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
चतुर्थी
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
पंचमी
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
षष्ठी
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
सप्तमी
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु
 
एक
द्वि
अनेक
प्रथमा
औदश्वित्कः
औदश्वित्कौ
औदश्वित्काः
सम्बोधन
औदश्वित्क
औदश्वित्कौ
औदश्वित्काः
द्वितीया
औदश्वित्कम्
औदश्वित्कौ
औदश्वित्कान्
तृतीया
औदश्वित्केन
औदश्वित्काभ्याम्
औदश्वित्कैः
चतुर्थी
औदश्वित्काय
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
पञ्चमी
औदश्वित्कात् / औदश्वित्काद्
औदश्वित्काभ्याम्
औदश्वित्केभ्यः
षष्ठी
औदश्वित्कस्य
औदश्वित्कयोः
औदश्वित्कानाम्
सप्तमी
औदश्वित्के
औदश्वित्कयोः
औदश्वित्केषु


इतर