औत्तराषाढ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
ಸಂಬೋಧನ
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
ದ್ವಿತೀಯಾ
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
ತೃತೀಯಾ
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
ಚತುರ್ಥೀ
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ಪಂಚಮೀ
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ಷಷ್ಠೀ
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
ಸಪ್ತಮೀ
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
ಸಂಬೋಧನ
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
ದ್ವಿತೀಯಾ
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
ತೃತೀಯಾ
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
ಚತುರ್ಥೀ
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ಪಂಚಮೀ
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
ಷಷ್ಠೀ
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
ಸಪ್ತಮೀ
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु


ಇತರರು