औत्तराभाद्रपद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ಸಂಬೋಧನ
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ದ್ವಿತೀಯಾ
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
ತೃತೀಯಾ
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
ಚತುರ್ಥೀ
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
ಪಂಚಮೀ
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
ಷಷ್ಠೀ
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
ಸಪ್ತಮೀ
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औत्तराभाद्रपदः
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ಸಂಬೋಧನ
औत्तराभाद्रपद
औत्तराभाद्रपदौ
औत्तराभाद्रपदाः
ದ್ವಿತೀಯಾ
औत्तराभाद्रपदम्
औत्तराभाद्रपदौ
औत्तराभाद्रपदान्
ತೃತೀಯಾ
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
ಚತುರ್ಥೀ
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
ಪಂಚಮೀ
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
ಷಷ್ಠೀ
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
ಸಪ್ತಮೀ
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु


ಇತರರು