औत्तरफाल्गुन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
ಸಂಬೋಧನ
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
ದ್ವಿತೀಯಾ
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
ತೃತೀಯಾ
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
ಚತುರ್ಥೀ
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
ಪಂಚಮೀ
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
ಷಷ್ಠೀ
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
ಸಪ್ತಮೀ
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
ಸಂಬೋಧನ
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
ದ್ವಿತೀಯಾ
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
ತೃತೀಯಾ
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
ಚತುರ್ಥೀ
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
ಪಂಚಮೀ
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
ಷಷ್ಠೀ
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
ಸಪ್ತಮೀ
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु


ಇತರರು