औत्तरफाल्गुन विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
संबोधन
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
द्वितीया
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
तृतीया
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
चतुर्थी
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
पंचमी
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
षष्ठी
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
सप्तमी
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु
 
एक
द्वि
अनेक
प्रथमा
औत्तरफाल्गुनः
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
सम्बोधन
औत्तरफाल्गुन
औत्तरफाल्गुनौ
औत्तरफाल्गुनाः
द्वितीया
औत्तरफाल्गुनम्
औत्तरफाल्गुनौ
औत्तरफाल्गुनान्
तृतीया
औत्तरफाल्गुनेन
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनैः
चतुर्थी
औत्तरफाल्गुनाय
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
पञ्चमी
औत्तरफाल्गुनात् / औत्तरफाल्गुनाद्
औत्तरफाल्गुनाभ्याम्
औत्तरफाल्गुनेभ्यः
षष्ठी
औत्तरफाल्गुनस्य
औत्तरफाल्गुनयोः
औत्तरफाल्गुनानाम्
सप्तमी
औत्तरफाल्गुने
औत्तरफाल्गुनयोः
औत्तरफाल्गुनेषु


इतर