औत्तरपथिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
ಸಂಬೋಧನ
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ದ್ವಿತೀಯಾ
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
ತೃತೀಯಾ
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ಚತುರ್ಥೀ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ಪಂಚಮೀ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ಷಷ್ಠೀ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
ಸಪ್ತಮೀ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
ಸಂಬೋಧನ
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
ದ್ವಿತೀಯಾ
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
ತೃತೀಯಾ
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
ಚತುರ್ಥೀ
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ಪಂಚಮೀ
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
ಷಷ್ಠೀ
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
ಸಪ್ತಮೀ
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


ಇತರರು