औत्तम ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औत्तमः
औत्तमौ
औत्तमाः
ಸಂಬೋಧನ
औत्तम
औत्तमौ
औत्तमाः
ದ್ವಿತೀಯಾ
औत्तमम्
औत्तमौ
औत्तमान्
ತೃತೀಯಾ
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
ಚತುರ್ಥೀ
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
ಪಂಚಮೀ
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
ಷಷ್ಠೀ
औत्तमस्य
औत्तमयोः
औत्तमानाम्
ಸಪ್ತಮೀ
औत्तमे
औत्तमयोः
औत्तमेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औत्तमः
औत्तमौ
औत्तमाः
ಸಂಬೋಧನ
औत्तम
औत्तमौ
औत्तमाः
ದ್ವಿತೀಯಾ
औत्तमम्
औत्तमौ
औत्तमान्
ತೃತೀಯಾ
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
ಚತುರ್ಥೀ
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
ಪಂಚಮೀ
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
ಷಷ್ಠೀ
औत्तमस्य
औत्तमयोः
औत्तमानाम्
ಸಪ್ತಮೀ
औत्तमे
औत्तमयोः
औत्तमेषु


ಇತರರು