औत्तम विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
औत्तमः
औत्तमौ
औत्तमाः
संबोधन
औत्तम
औत्तमौ
औत्तमाः
द्वितीया
औत्तमम्
औत्तमौ
औत्तमान्
तृतीया
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
चतुर्थी
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
पंचमी
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
षष्ठी
औत्तमस्य
औत्तमयोः
औत्तमानाम्
सप्तमी
औत्तमे
औत्तमयोः
औत्तमेषु
 
एक
द्वि
अनेक
प्रथमा
औत्तमः
औत्तमौ
औत्तमाः
सम्बोधन
औत्तम
औत्तमौ
औत्तमाः
द्वितीया
औत्तमम्
औत्तमौ
औत्तमान्
तृतीया
औत्तमेन
औत्तमाभ्याम्
औत्तमैः
चतुर्थी
औत्तमाय
औत्तमाभ्याम्
औत्तमेभ्यः
पञ्चमी
औत्तमात् / औत्तमाद्
औत्तमाभ्याम्
औत्तमेभ्यः
षष्ठी
औत्तमस्य
औत्तमयोः
औत्तमानाम्
सप्तमी
औत्तमे
औत्तमयोः
औत्तमेषु


इतर