औक्थिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
औक्थिकः
औक्थिकौ
औक्थिकाः
ಸಂಬೋಧನ
औक्थिक
औक्थिकौ
औक्थिकाः
ದ್ವಿತೀಯಾ
औक्थिकम्
औक्थिकौ
औक्थिकान्
ತೃತೀಯಾ
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ಚತುರ್ಥೀ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
ಪಂಚಮೀ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ಷಷ್ಠೀ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
ಸಪ್ತಮೀ
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
औक्थिकः
औक्थिकौ
औक्थिकाः
ಸಂಬೋಧನ
औक्थिक
औक्थिकौ
औक्थिकाः
ದ್ವಿತೀಯಾ
औक्थिकम्
औक्थिकौ
औक्थिकान्
ತೃತೀಯಾ
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
ಚತುರ್ಥೀ
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
ಪಂಚಮೀ
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
ಷಷ್ಠೀ
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
ಸಪ್ತಮೀ
औक्थिके
औक्थिकयोः
औक्थिकेषु


ಇತರರು