औक्थिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
औक्थिकः
औक्थिकौ
औक्थिकाः
संबोधन
औक्थिक
औक्थिकौ
औक्थिकाः
द्वितीया
औक्थिकम्
औक्थिकौ
औक्थिकान्
तृतीया
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
चतुर्थी
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
पंचमी
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
षष्ठी
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
सप्तमी
औक्थिके
औक्थिकयोः
औक्थिकेषु
 
एक
द्वि
अनेक
प्रथमा
औक्थिकः
औक्थिकौ
औक्थिकाः
सम्बोधन
औक्थिक
औक्थिकौ
औक्थिकाः
द्वितीया
औक्थिकम्
औक्थिकौ
औक्थिकान्
तृतीया
औक्थिकेन
औक्थिकाभ्याम्
औक्थिकैः
चतुर्थी
औक्थिकाय
औक्थिकाभ्याम्
औक्थिकेभ्यः
पञ्चमी
औक्थिकात् / औक्थिकाद्
औक्थिकाभ्याम्
औक्थिकेभ्यः
षष्ठी
औक्थिकस्य
औक्थिकयोः
औक्थिकानाम्
सप्तमी
औक्थिके
औक्थिकयोः
औक्थिकेषु


इतर