ओहनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओहनीयः
ओहनीयौ
ओहनीयाः
ಸಂಬೋಧನ
ओहनीय
ओहनीयौ
ओहनीयाः
ದ್ವಿತೀಯಾ
ओहनीयम्
ओहनीयौ
ओहनीयान्
ತೃತೀಯಾ
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
ಚತುರ್ಥೀ
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
ಪಂಚಮೀ
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
ಷಷ್ಠೀ
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
ಸಪ್ತಮೀ
ओहनीये
ओहनीययोः
ओहनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओहनीयः
ओहनीयौ
ओहनीयाः
ಸಂಬೋಧನ
ओहनीय
ओहनीयौ
ओहनीयाः
ದ್ವಿತೀಯಾ
ओहनीयम्
ओहनीयौ
ओहनीयान्
ತೃತೀಯಾ
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
ಚತುರ್ಥೀ
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
ಪಂಚಮೀ
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
ಷಷ್ಠೀ
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
ಸಪ್ತಮೀ
ओहनीये
ओहनीययोः
ओहनीयेषु


ಇತರರು