ओहनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ओहनीयः
ओहनीयौ
ओहनीयाः
संबोधन
ओहनीय
ओहनीयौ
ओहनीयाः
द्वितीया
ओहनीयम्
ओहनीयौ
ओहनीयान्
तृतीया
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
चतुर्थी
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
पंचमी
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
षष्ठी
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
सप्तमी
ओहनीये
ओहनीययोः
ओहनीयेषु
 
एक
द्वि
अनेक
प्रथमा
ओहनीयः
ओहनीयौ
ओहनीयाः
सम्बोधन
ओहनीय
ओहनीयौ
ओहनीयाः
द्वितीया
ओहनीयम्
ओहनीयौ
ओहनीयान्
तृतीया
ओहनीयेन
ओहनीयाभ्याम्
ओहनीयैः
चतुर्थी
ओहनीयाय
ओहनीयाभ्याम्
ओहनीयेभ्यः
पञ्चमी
ओहनीयात् / ओहनीयाद्
ओहनीयाभ्याम्
ओहनीयेभ्यः
षष्ठी
ओहनीयस्य
ओहनीययोः
ओहनीयानाम्
सप्तमी
ओहनीये
ओहनीययोः
ओहनीयेषु


इतर