ओषितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओषितव्यः
ओषितव्यौ
ओषितव्याः
ಸಂಬೋಧನ
ओषितव्य
ओषितव्यौ
ओषितव्याः
ದ್ವಿತೀಯಾ
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
ತೃತೀಯಾ
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ಚತುರ್ಥೀ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
ಪಂಚಮೀ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ಷಷ್ಠೀ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
ಸಪ್ತಮೀ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओषितव्यः
ओषितव्यौ
ओषितव्याः
ಸಂಬೋಧನ
ओषितव्य
ओषितव्यौ
ओषितव्याः
ದ್ವಿತೀಯಾ
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
ತೃತೀಯಾ
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
ಚತುರ್ಥೀ
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
ಪಂಚಮೀ
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
ಷಷ್ಠೀ
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
ಸಪ್ತಮೀ
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


ಇತರರು