ओष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओषः
ओषौ
ओषाः
ಸಂಬೋಧನ
ओष
ओषौ
ओषाः
ದ್ವಿತೀಯಾ
ओषम्
ओषौ
ओषान्
ತೃತೀಯಾ
ओषेण
ओषाभ्याम्
ओषैः
ಚತುರ್ಥೀ
ओषाय
ओषाभ्याम्
ओषेभ्यः
ಪಂಚಮೀ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
ಷಷ್ಠೀ
ओषस्य
ओषयोः
ओषाणाम्
ಸಪ್ತಮೀ
ओषे
ओषयोः
ओषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओषः
ओषौ
ओषाः
ಸಂಬೋಧನ
ओष
ओषौ
ओषाः
ದ್ವಿತೀಯಾ
ओषम्
ओषौ
ओषान्
ತೃತೀಯಾ
ओषेण
ओषाभ्याम्
ओषैः
ಚತುರ್ಥೀ
ओषाय
ओषाभ्याम्
ओषेभ्यः
ಪಂಚಮೀ
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
ಷಷ್ಠೀ
ओषस्य
ओषयोः
ओषाणाम्
ಸಪ್ತಮೀ
ओषे
ओषयोः
ओषेषु