ओष विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ओषः
ओषौ
ओषाः
संबोधन
ओष
ओषौ
ओषाः
द्वितीया
ओषम्
ओषौ
ओषान्
तृतीया
ओषेण
ओषाभ्याम्
ओषैः
चतुर्थी
ओषाय
ओषाभ्याम्
ओषेभ्यः
पंचमी
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
षष्ठी
ओषस्य
ओषयोः
ओषाणाम्
सप्तमी
ओषे
ओषयोः
ओषेषु
 
एक
द्वि
अनेक
प्रथमा
ओषः
ओषौ
ओषाः
सम्बोधन
ओष
ओषौ
ओषाः
द्वितीया
ओषम्
ओषौ
ओषान्
तृतीया
ओषेण
ओषाभ्याम्
ओषैः
चतुर्थी
ओषाय
ओषाभ्याम्
ओषेभ्यः
पञ्चमी
ओषात् / ओषाद्
ओषाभ्याम्
ओषेभ्यः
षष्ठी
ओषस्य
ओषयोः
ओषाणाम्
सप्तमी
ओषे
ओषयोः
ओषेषु