ओभक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओभकः
ओभकौ
ओभकाः
ಸಂಬೋಧನ
ओभक
ओभकौ
ओभकाः
ದ್ವಿತೀಯಾ
ओभकम्
ओभकौ
ओभकान्
ತೃತೀಯಾ
ओभकेन
ओभकाभ्याम्
ओभकैः
ಚತುರ್ಥೀ
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
ಪಂಚಮೀ
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
ಷಷ್ಠೀ
ओभकस्य
ओभकयोः
ओभकानाम्
ಸಪ್ತಮೀ
ओभके
ओभकयोः
ओभकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओभकः
ओभकौ
ओभकाः
ಸಂಬೋಧನ
ओभक
ओभकौ
ओभकाः
ದ್ವಿತೀಯಾ
ओभकम्
ओभकौ
ओभकान्
ತೃತೀಯಾ
ओभकेन
ओभकाभ्याम्
ओभकैः
ಚತುರ್ಥೀ
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
ಪಂಚಮೀ
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
ಷಷ್ಠೀ
ओभकस्य
ओभकयोः
ओभकानाम्
ಸಪ್ತಮೀ
ओभके
ओभकयोः
ओभकेषु


ಇತರರು