ओभ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओभः
ओभौ
ओभाः
ಸಂಬೋಧನ
ओभ
ओभौ
ओभाः
ದ್ವಿತೀಯಾ
ओभम्
ओभौ
ओभान्
ತೃತೀಯಾ
ओभेन
ओभाभ्याम्
ओभैः
ಚತುರ್ಥೀ
ओभाय
ओभाभ्याम्
ओभेभ्यः
ಪಂಚಮೀ
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
ಷಷ್ಠೀ
ओभस्य
ओभयोः
ओभानाम्
ಸಪ್ತಮೀ
ओभे
ओभयोः
ओभेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओभः
ओभौ
ओभाः
ಸಂಬೋಧನ
ओभ
ओभौ
ओभाः
ದ್ವಿತೀಯಾ
ओभम्
ओभौ
ओभान्
ತೃತೀಯಾ
ओभेन
ओभाभ्याम्
ओभैः
ಚತುರ್ಥೀ
ओभाय
ओभाभ्याम्
ओभेभ्यः
ಪಂಚಮೀ
ओभात् / ओभाद्
ओभाभ्याम्
ओभेभ्यः
ಷಷ್ಠೀ
ओभस्य
ओभयोः
ओभानाम्
ಸಪ್ತಮೀ
ओभे
ओभयोः
ओभेषु