ओणित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ओणितः
ओणितौ
ओणिताः
संबोधन
ओणित
ओणितौ
ओणिताः
द्वितीया
ओणितम्
ओणितौ
ओणितान्
तृतीया
ओणितेन
ओणिताभ्याम्
ओणितैः
चतुर्थी
ओणिताय
ओणिताभ्याम्
ओणितेभ्यः
पंचमी
ओणितात् / ओणिताद्
ओणिताभ्याम्
ओणितेभ्यः
षष्ठी
ओणितस्य
ओणितयोः
ओणितानाम्
सप्तमी
ओणिते
ओणितयोः
ओणितेषु
 
एक
द्वि
अनेक
प्रथमा
ओणितः
ओणितौ
ओणिताः
सम्बोधन
ओणित
ओणितौ
ओणिताः
द्वितीया
ओणितम्
ओणितौ
ओणितान्
तृतीया
ओणितेन
ओणिताभ्याम्
ओणितैः
चतुर्थी
ओणिताय
ओणिताभ्याम्
ओणितेभ्यः
पञ्चमी
ओणितात् / ओणिताद्
ओणिताभ्याम्
ओणितेभ्यः
षष्ठी
ओणितस्य
ओणितयोः
ओणितानाम्
सप्तमी
ओणिते
ओणितयोः
ओणितेषु


इतर