ओचक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओचकः
ओचकौ
ओचकाः
ಸಂಬೋಧನ
ओचक
ओचकौ
ओचकाः
ದ್ವಿತೀಯಾ
ओचकम्
ओचकौ
ओचकान्
ತೃತೀಯಾ
ओचकेन
ओचकाभ्याम्
ओचकैः
ಚತುರ್ಥೀ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
ಪಂಚಮೀ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ಷಷ್ಠೀ
ओचकस्य
ओचकयोः
ओचकानाम्
ಸಪ್ತಮೀ
ओचके
ओचकयोः
ओचकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओचकः
ओचकौ
ओचकाः
ಸಂಬೋಧನ
ओचक
ओचकौ
ओचकाः
ದ್ವಿತೀಯಾ
ओचकम्
ओचकौ
ओचकान्
ತೃತೀಯಾ
ओचकेन
ओचकाभ्याम्
ओचकैः
ಚತುರ್ಥೀ
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
ಪಂಚಮೀ
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
ಷಷ್ಠೀ
ओचकस्य
ओचकयोः
ओचकानाम्
ಸಪ್ತಮೀ
ओचके
ओचकयोः
ओचकेषु


ಇತರರು