ओचक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ओचकः
ओचकौ
ओचकाः
संबोधन
ओचक
ओचकौ
ओचकाः
द्वितीया
ओचकम्
ओचकौ
ओचकान्
तृतीया
ओचकेन
ओचकाभ्याम्
ओचकैः
चतुर्थी
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
पंचमी
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
षष्ठी
ओचकस्य
ओचकयोः
ओचकानाम्
सप्तमी
ओचके
ओचकयोः
ओचकेषु
 
एक
द्वि
अनेक
प्रथमा
ओचकः
ओचकौ
ओचकाः
सम्बोधन
ओचक
ओचकौ
ओचकाः
द्वितीया
ओचकम्
ओचकौ
ओचकान्
तृतीया
ओचकेन
ओचकाभ्याम्
ओचकैः
चतुर्थी
ओचकाय
ओचकाभ्याम्
ओचकेभ्यः
पञ्चमी
ओचकात् / ओचकाद्
ओचकाभ्याम्
ओचकेभ्यः
षष्ठी
ओचकस्य
ओचकयोः
ओचकानाम्
सप्तमी
ओचके
ओचकयोः
ओचकेषु


इतर