ओख्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ओख्यः
ओख्यौ
ओख्याः
ಸಂಬೋಧನ
ओख्य
ओख्यौ
ओख्याः
ದ್ವಿತೀಯಾ
ओख्यम्
ओख्यौ
ओख्यान्
ತೃತೀಯಾ
ओख्येन
ओख्याभ्याम्
ओख्यैः
ಚತುರ್ಥೀ
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
ಪಂಚಮೀ
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ಷಷ್ಠೀ
ओख्यस्य
ओख्ययोः
ओख्यानाम्
ಸಪ್ತಮೀ
ओख्ये
ओख्ययोः
ओख्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ओख्यः
ओख्यौ
ओख्याः
ಸಂಬೋಧನ
ओख्य
ओख्यौ
ओख्याः
ದ್ವಿತೀಯಾ
ओख्यम्
ओख्यौ
ओख्यान्
ತೃತೀಯಾ
ओख्येन
ओख्याभ्याम्
ओख्यैः
ಚತುರ್ಥೀ
ओख्याय
ओख्याभ्याम्
ओख्येभ्यः
ಪಂಚಮೀ
ओख्यात् / ओख्याद्
ओख्याभ्याम्
ओख्येभ्यः
ಷಷ್ಠೀ
ओख्यस्य
ओख्ययोः
ओख्यानाम्
ಸಪ್ತಮೀ
ओख्ये
ओख्ययोः
ओख्येषु


ಇತರರು