ऐषुकावती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
ಸಂಬೋಧನ
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
ದ್ವಿತೀಯಾ
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
ತೃತೀಯಾ
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ಚತುರ್ಥೀ
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ಪಂಚಮೀ
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ಷಷ್ಠೀ
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
ಸಪ್ತಮೀ
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
ಸಂಬೋಧನ
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
ದ್ವಿತೀಯಾ
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
ತೃತೀಯಾ
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ಚತುರ್ಥೀ
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ಪಂಚಮೀ
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ಷಷ್ಠೀ
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
ಸಪ್ತಮೀ
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु


ಇತರರು