ऐषुकावती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
ସମ୍ବୋଧନ
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
ଦ୍ୱିତୀୟା
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
ତୃତୀୟା
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ଚତୁର୍ଥୀ
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ପଞ୍ଚମୀ
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ଷଷ୍ଠୀ
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
ସପ୍ତମୀ
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
ସମ୍ବୋଧନ
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
ଦ୍ୱିତୀୟା
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
ତୃତୀୟା
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
ଚତୁର୍ଥୀ
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ପଞ୍ଚମୀ
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
ଷଷ୍ଠୀ
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
ସପ୍ତମୀ
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु


ଅନ୍ୟ