ऐषुकावती विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
संबोधन
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
द्वितीया
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
तृतीया
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
चतुर्थी
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
पंचमी
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
षष्ठी
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
सप्तमी
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु
 
एक
द्वि
अनेक
प्रथमा
ऐषुकावती
ऐषुकावत्यौ
ऐषुकावत्यः
सम्बोधन
ऐषुकावति
ऐषुकावत्यौ
ऐषुकावत्यः
द्वितीया
ऐषुकावतीम्
ऐषुकावत्यौ
ऐषुकावतीः
तृतीया
ऐषुकावत्या
ऐषुकावतीभ्याम्
ऐषुकावतीभिः
चतुर्थी
ऐषुकावत्यै
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
पञ्चमी
ऐषुकावत्याः
ऐषुकावतीभ्याम्
ऐषुकावतीभ्यः
षष्ठी
ऐषुकावत्याः
ऐषुकावत्योः
ऐषुकावतीनाम्
सप्तमी
ऐषुकावत्याम्
ऐषुकावत्योः
ऐषुकावतीषु


इतर