ऐन्द्रायुध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऐन्द्रायुधः
ऐन्द्रायुधौ
ऐन्द्रायुधाः
ಸಂಬೋಧನ
ऐन्द्रायुध
ऐन्द्रायुधौ
ऐन्द्रायुधाः
ದ್ವಿತೀಯಾ
ऐन्द्रायुधम्
ऐन्द्रायुधौ
ऐन्द्रायुधान्
ತೃತೀಯಾ
ऐन्द्रायुधेन
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधैः
ಚತುರ್ಥೀ
ऐन्द्रायुधाय
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
ಪಂಚಮೀ
ऐन्द्रायुधात् / ऐन्द्रायुधाद्
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
ಷಷ್ಠೀ
ऐन्द्रायुधस्य
ऐन्द्रायुधयोः
ऐन्द्रायुधानाम्
ಸಪ್ತಮೀ
ऐन्द्रायुधे
ऐन्द्रायुधयोः
ऐन्द्रायुधेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऐन्द्रायुधः
ऐन्द्रायुधौ
ऐन्द्रायुधाः
ಸಂಬೋಧನ
ऐन्द्रायुध
ऐन्द्रायुधौ
ऐन्द्रायुधाः
ದ್ವಿತೀಯಾ
ऐन्द्रायुधम्
ऐन्द्रायुधौ
ऐन्द्रायुधान्
ತೃತೀಯಾ
ऐन्द्रायुधेन
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधैः
ಚತುರ್ಥೀ
ऐन्द्रायुधाय
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
ಪಂಚಮೀ
ऐन्द्रायुधात् / ऐन्द्रायुधाद्
ऐन्द्रायुधाभ्याम्
ऐन्द्रायुधेभ्यः
ಷಷ್ಠೀ
ऐन्द्रायुधस्य
ऐन्द्रायुधयोः
ऐन्द्रायुधानाम्
ಸಪ್ತಮೀ
ऐन्द्रायुधे
ऐन्द्रायुधयोः
ऐन्द्रायुधेषु


ಇತರರು