ऐन्द्रलाज्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
ಸಂಬೋಧನ
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
ದ್ವಿತೀಯಾ
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
ತೃತೀಯಾ
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
ಚತುರ್ಥೀ
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ಪಂಚಮೀ
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ಷಷ್ಠೀ
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
ಸಪ್ತಮೀ
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऐन्द्रलाज्यः
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
ಸಂಬೋಧನ
ऐन्द्रलाज्य
ऐन्द्रलाज्यौ
ऐन्द्रलाज्याः
ದ್ವಿತೀಯಾ
ऐन्द्रलाज्यम्
ऐन्द्रलाज्यौ
ऐन्द्रलाज्यान्
ತೃತೀಯಾ
ऐन्द्रलाज्येन
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्यैः
ಚತುರ್ಥೀ
ऐन्द्रलाज्याय
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ಪಂಚಮೀ
ऐन्द्रलाज्यात् / ऐन्द्रलाज्याद्
ऐन्द्रलाज्याभ्याम्
ऐन्द्रलाज्येभ्यः
ಷಷ್ಠೀ
ऐन्द्रलाज्यस्य
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्यानाम्
ಸಪ್ತಮೀ
ऐन्द्रलाज्ये
ऐन्द्रलाज्ययोः
ऐन्द्रलाज्येषु