ऐज्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऐज्यः
ऐज्यौ
ऐज्याः
ಸಂಬೋಧನ
ऐज्य
ऐज्यौ
ऐज्याः
ದ್ವಿತೀಯಾ
ऐज्यम्
ऐज्यौ
ऐज्यान्
ತೃತೀಯಾ
ऐज्येन
ऐज्याभ्याम्
ऐज्यैः
ಚತುರ್ಥೀ
ऐज्याय
ऐज्याभ्याम्
ऐज्येभ्यः
ಪಂಚಮೀ
ऐज्यात् / ऐज्याद्
ऐज्याभ्याम्
ऐज्येभ्यः
ಷಷ್ಠೀ
ऐज्यस्य
ऐज्ययोः
ऐज्यानाम्
ಸಪ್ತಮೀ
ऐज्ये
ऐज्ययोः
ऐज्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऐज्यः
ऐज्यौ
ऐज्याः
ಸಂಬೋಧನ
ऐज्य
ऐज्यौ
ऐज्याः
ದ್ವಿತೀಯಾ
ऐज्यम्
ऐज्यौ
ऐज्यान्
ತೃತೀಯಾ
ऐज्येन
ऐज्याभ्याम्
ऐज्यैः
ಚತುರ್ಥೀ
ऐज्याय
ऐज्याभ्याम्
ऐज्येभ्यः
ಪಂಚಮೀ
ऐज्यात् / ऐज्याद्
ऐज्याभ्याम्
ऐज्येभ्यः
ಷಷ್ಠೀ
ऐज्यस्य
ऐज्ययोः
ऐज्यानाम्
ಸಪ್ತಮೀ
ऐज्ये
ऐज्ययोः
ऐज्येषु