ऐज्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऐज्यः
ऐज्यौ
ऐज्याः
संबोधन
ऐज्य
ऐज्यौ
ऐज्याः
द्वितीया
ऐज्यम्
ऐज्यौ
ऐज्यान्
तृतीया
ऐज्येन
ऐज्याभ्याम्
ऐज्यैः
चतुर्थी
ऐज्याय
ऐज्याभ्याम्
ऐज्येभ्यः
पंचमी
ऐज्यात् / ऐज्याद्
ऐज्याभ्याम्
ऐज्येभ्यः
षष्ठी
ऐज्यस्य
ऐज्ययोः
ऐज्यानाम्
सप्तमी
ऐज्ये
ऐज्ययोः
ऐज्येषु
 
एक
द्वि
अनेक
प्रथमा
ऐज्यः
ऐज्यौ
ऐज्याः
सम्बोधन
ऐज्य
ऐज्यौ
ऐज्याः
द्वितीया
ऐज्यम्
ऐज्यौ
ऐज्यान्
तृतीया
ऐज्येन
ऐज्याभ्याम्
ऐज्यैः
चतुर्थी
ऐज्याय
ऐज्याभ्याम्
ऐज्येभ्यः
पञ्चमी
ऐज्यात् / ऐज्याद्
ऐज्याभ्याम्
ऐज्येभ्यः
षष्ठी
ऐज्यस्य
ऐज्ययोः
ऐज्यानाम्
सप्तमी
ऐज्ये
ऐज्ययोः
ऐज्येषु