ऐक्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऐक्यः
ऐक्यौ
ऐक्याः
ಸಂಬೋಧನ
ऐक्य
ऐक्यौ
ऐक्याः
ದ್ವಿತೀಯಾ
ऐक्यम्
ऐक्यौ
ऐक्यान्
ತೃತೀಯಾ
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
ಚತುರ್ಥೀ
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
ಪಂಚಮೀ
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
ಷಷ್ಠೀ
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
ಸಪ್ತಮೀ
ऐक्ये
ऐक्ययोः
ऐक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऐक्यः
ऐक्यौ
ऐक्याः
ಸಂಬೋಧನ
ऐक्य
ऐक्यौ
ऐक्याः
ದ್ವಿತೀಯಾ
ऐक्यम्
ऐक्यौ
ऐक्यान्
ತೃತೀಯಾ
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
ಚತುರ್ಥೀ
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
ಪಂಚಮೀ
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
ಷಷ್ಠೀ
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
ಸಪ್ತಮೀ
ऐक्ये
ऐक्ययोः
ऐक्येषु