ऐक्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ऐक्यः
ऐक्यौ
ऐक्याः
संबोधन
ऐक्य
ऐक्यौ
ऐक्याः
द्वितीया
ऐक्यम्
ऐक्यौ
ऐक्यान्
तृतीया
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
चतुर्थी
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
पंचमी
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
षष्ठी
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
सप्तमी
ऐक्ये
ऐक्ययोः
ऐक्येषु
 
एक
द्वि
अनेक
प्रथमा
ऐक्यः
ऐक्यौ
ऐक्याः
सम्बोधन
ऐक्य
ऐक्यौ
ऐक्याः
द्वितीया
ऐक्यम्
ऐक्यौ
ऐक्यान्
तृतीया
ऐक्येन
ऐक्याभ्याम्
ऐक्यैः
चतुर्थी
ऐक्याय
ऐक्याभ्याम्
ऐक्येभ्यः
पञ्चमी
ऐक्यात् / ऐक्याद्
ऐक्याभ्याम्
ऐक्येभ्यः
षष्ठी
ऐक्यस्य
ऐक्ययोः
ऐक्यानाम्
सप्तमी
ऐक्ये
ऐक्ययोः
ऐक्येषु