एष्टव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एष्टव्यः
एष्टव्यौ
एष्टव्याः
ಸಂಬೋಧನ
एष्टव्य
एष्टव्यौ
एष्टव्याः
ದ್ವಿತೀಯಾ
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
ತೃತೀಯಾ
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ಚತುರ್ಥೀ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
ಪಂಚಮೀ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ಷಷ್ಠೀ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
ಸಪ್ತಮೀ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एष्टव्यः
एष्टव्यौ
एष्टव्याः
ಸಂಬೋಧನ
एष्टव्य
एष्टव्यौ
एष्टव्याः
ದ್ವಿತೀಯಾ
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
ತೃತೀಯಾ
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
ಚತುರ್ಥೀ
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
ಪಂಚಮೀ
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
ಷಷ್ಠೀ
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
ಸಪ್ತಮೀ
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


ಇತರರು