एषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एषकः
एषकौ
एषकाः
ಸಂಬೋಧನ
एषक
एषकौ
एषकाः
ದ್ವಿತೀಯಾ
एषकम्
एषकौ
एषकान्
ತೃತೀಯಾ
एषकेण
एषकाभ्याम्
एषकैः
ಚತುರ್ಥೀ
एषकाय
एषकाभ्याम्
एषकेभ्यः
ಪಂಚಮೀ
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
ಷಷ್ಠೀ
एषकस्य
एषकयोः
एषकाणाम्
ಸಪ್ತಮೀ
एषके
एषकयोः
एषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एषकः
एषकौ
एषकाः
ಸಂಬೋಧನ
एषक
एषकौ
एषकाः
ದ್ವಿತೀಯಾ
एषकम्
एषकौ
एषकान्
ತೃತೀಯಾ
एषकेण
एषकाभ्याम्
एषकैः
ಚತುರ್ಥೀ
एषकाय
एषकाभ्याम्
एषकेभ्यः
ಪಂಚಮೀ
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
ಷಷ್ಠೀ
एषकस्य
एषकयोः
एषकाणाम्
ಸಪ್ತಮೀ
एषके
एषकयोः
एषकेषु


ಇತರರು