एलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एलितव्यः
एलितव्यौ
एलितव्याः
ಸಂಬೋಧನ
एलितव्य
एलितव्यौ
एलितव्याः
ದ್ವಿತೀಯಾ
एलितव्यम्
एलितव्यौ
एलितव्यान्
ತೃತೀಯಾ
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
ಚತುರ್ಥೀ
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
ಪಂಚಮೀ
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
ಷಷ್ಠೀ
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
ಸಪ್ತಮೀ
एलितव्ये
एलितव्ययोः
एलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एलितव्यः
एलितव्यौ
एलितव्याः
ಸಂಬೋಧನ
एलितव्य
एलितव्यौ
एलितव्याः
ದ್ವಿತೀಯಾ
एलितव्यम्
एलितव्यौ
एलितव्यान्
ತೃತೀಯಾ
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
ಚತುರ್ಥೀ
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
ಪಂಚಮೀ
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
ಷಷ್ಠೀ
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
ಸಪ್ತಮೀ
एलितव्ये
एलितव्ययोः
एलितव्येषु


ಇತರರು