एय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एयः
एयौ
एयाः
ಸಂಬೋಧನ
एय
एयौ
एयाः
ದ್ವಿತೀಯಾ
एयम्
एयौ
एयान्
ತೃತೀಯಾ
एयेन
एयाभ्याम्
एयैः
ಚತುರ್ಥೀ
एयाय
एयाभ्याम्
एयेभ्यः
ಪಂಚಮೀ
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
ಷಷ್ಠೀ
एयस्य
एययोः
एयानाम्
ಸಪ್ತಮೀ
एये
एययोः
एयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एयः
एयौ
एयाः
ಸಂಬೋಧನ
एय
एयौ
एयाः
ದ್ವಿತೀಯಾ
एयम्
एयौ
एयान्
ತೃತೀಯಾ
एयेन
एयाभ्याम्
एयैः
ಚತುರ್ಥೀ
एयाय
एयाभ्याम्
एयेभ्यः
ಪಂಚಮೀ
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
ಷಷ್ಠೀ
एयस्य
एययोः
एयानाम्
ಸಪ್ತಮೀ
एये
एययोः
एयेषु


ಇತರರು