एधमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एधमानः
एधमानौ
एधमानाः
ಸಂಬೋಧನ
एधमान
एधमानौ
एधमानाः
ದ್ವಿತೀಯಾ
एधमानम्
एधमानौ
एधमानान्
ತೃತೀಯಾ
एधमानेन
एधमानाभ्याम्
एधमानैः
ಚತುರ್ಥೀ
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
ಪಂಚಮೀ
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
ಷಷ್ಠೀ
एधमानस्य
एधमानयोः
एधमानानाम्
ಸಪ್ತಮೀ
एधमाने
एधमानयोः
एधमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एधमानः
एधमानौ
एधमानाः
ಸಂಬೋಧನ
एधमान
एधमानौ
एधमानाः
ದ್ವಿತೀಯಾ
एधमानम्
एधमानौ
एधमानान्
ತೃತೀಯಾ
एधमानेन
एधमानाभ्याम्
एधमानैः
ಚತುರ್ಥೀ
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
ಪಂಚಮೀ
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
ಷಷ್ಠೀ
एधमानस्य
एधमानयोः
एधमानानाम्
ಸಪ್ತಮೀ
एधमाने
एधमानयोः
एधमानेषु


ಇತರರು