एधक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एधकः
एधकौ
एधकाः
ಸಂಬೋಧನ
एधक
एधकौ
एधकाः
ದ್ವಿತೀಯಾ
एधकम्
एधकौ
एधकान्
ತೃತೀಯಾ
एधकेन
एधकाभ्याम्
एधकैः
ಚತುರ್ಥೀ
एधकाय
एधकाभ्याम्
एधकेभ्यः
ಪಂಚಮೀ
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ಷಷ್ಠೀ
एधकस्य
एधकयोः
एधकानाम्
ಸಪ್ತಮೀ
एधके
एधकयोः
एधकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एधकः
एधकौ
एधकाः
ಸಂಬೋಧನ
एधक
एधकौ
एधकाः
ದ್ವಿತೀಯಾ
एधकम्
एधकौ
एधकान्
ತೃತೀಯಾ
एधकेन
एधकाभ्याम्
एधकैः
ಚತುರ್ಥೀ
एधकाय
एधकाभ्याम्
एधकेभ्यः
ಪಂಚಮೀ
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
ಷಷ್ಠೀ
एधकस्य
एधकयोः
एधकानाम्
ಸಪ್ತಮೀ
एधके
एधकयोः
एधकेषु


ಇತರರು