एतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एतव्यः
एतव्यौ
एतव्याः
ಸಂಬೋಧನ
एतव्य
एतव्यौ
एतव्याः
ದ್ವಿತೀಯಾ
एतव्यम्
एतव्यौ
एतव्यान्
ತೃತೀಯಾ
एतव्येन
एतव्याभ्याम्
एतव्यैः
ಚತುರ್ಥೀ
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
ಪಂಚಮೀ
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
ಷಷ್ಠೀ
एतव्यस्य
एतव्ययोः
एतव्यानाम्
ಸಪ್ತಮೀ
एतव्ये
एतव्ययोः
एतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एतव्यः
एतव्यौ
एतव्याः
ಸಂಬೋಧನ
एतव्य
एतव्यौ
एतव्याः
ದ್ವಿತೀಯಾ
एतव्यम्
एतव्यौ
एतव्यान्
ತೃತೀಯಾ
एतव्येन
एतव्याभ्याम्
एतव्यैः
ಚತುರ್ಥೀ
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
ಪಂಚಮೀ
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
ಷಷ್ಠೀ
एतव्यस्य
एतव्ययोः
एतव्यानाम्
ಸಪ್ತಮೀ
एतव्ये
एतव्ययोः
एतव्येषु


ಇತರರು