एतव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
एतव्यः
एतव्यौ
एतव्याः
संबोधन
एतव्य
एतव्यौ
एतव्याः
द्वितीया
एतव्यम्
एतव्यौ
एतव्यान्
तृतीया
एतव्येन
एतव्याभ्याम्
एतव्यैः
चतुर्थी
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
पंचमी
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
षष्ठी
एतव्यस्य
एतव्ययोः
एतव्यानाम्
सप्तमी
एतव्ये
एतव्ययोः
एतव्येषु
 
एक
द्वि
अनेक
प्रथमा
एतव्यः
एतव्यौ
एतव्याः
सम्बोधन
एतव्य
एतव्यौ
एतव्याः
द्वितीया
एतव्यम्
एतव्यौ
एतव्यान्
तृतीया
एतव्येन
एतव्याभ्याम्
एतव्यैः
चतुर्थी
एतव्याय
एतव्याभ्याम्
एतव्येभ्यः
पञ्चमी
एतव्यात् / एतव्याद्
एतव्याभ्याम्
एतव्येभ्यः
षष्ठी
एतव्यस्य
एतव्ययोः
एतव्यानाम्
सप्तमी
एतव्ये
एतव्ययोः
एतव्येषु


इतर