एठितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ಸಂಬೋಧನ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ದ್ವಿತೀಯಾ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ತೃತೀಯಾ
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
ಚತುರ್ಥೀ
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
ಪಂಚಮೀ
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
ಷಷ್ಠೀ
एठितवतः
एठितवतोः
एठितवताम्
ಸಪ್ತಮೀ
एठितवति
एठितवतोः
एठितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ಸಂಬೋಧನ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ದ್ವಿತೀಯಾ
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
ತೃತೀಯಾ
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
ಚತುರ್ಥೀ
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
ಪಂಚಮೀ
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
ಷಷ್ಠೀ
एठितवतः
एठितवतोः
एठितवताम्
ಸಪ್ತಮೀ
एठितवति
एठितवतोः
एठितवत्सु


ಇತರರು