एठितवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
संबोधन
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
द्वितीया
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
तृतीया
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
चतुर्थी
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
पंचमी
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
षष्ठी
एठितवतः
एठितवतोः
एठितवताम्
सप्तमी
एठितवति
एठितवतोः
एठितवत्सु
 
एक
द्वि
अनेक
प्रथमा
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
सम्बोधन
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
द्वितीया
एठितवत् / एठितवद्
एठितवती
एठितवन्ति
तृतीया
एठितवता
एठितवद्भ्याम्
एठितवद्भिः
चतुर्थी
एठितवते
एठितवद्भ्याम्
एठितवद्भ्यः
पञ्चमी
एठितवतः
एठितवद्भ्याम्
एठितवद्भ्यः
षष्ठी
एठितवतः
एठितवतोः
एठितवताम्
सप्तमी
एठितवति
एठितवतोः
एठितवत्सु


इतर