एटितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एटितव्यः
एटितव्यौ
एटितव्याः
ಸಂಬೋಧನ
एटितव्य
एटितव्यौ
एटितव्याः
ದ್ವಿತೀಯಾ
एटितव्यम्
एटितव्यौ
एटितव्यान्
ತೃತೀಯಾ
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
ಚತುರ್ಥೀ
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
ಪಂಚಮೀ
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
ಷಷ್ಠೀ
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
ಸಪ್ತಮೀ
एटितव्ये
एटितव्ययोः
एटितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एटितव्यः
एटितव्यौ
एटितव्याः
ಸಂಬೋಧನ
एटितव्य
एटितव्यौ
एटितव्याः
ದ್ವಿತೀಯಾ
एटितव्यम्
एटितव्यौ
एटितव्यान्
ತೃತೀಯಾ
एटितव्येन
एटितव्याभ्याम्
एटितव्यैः
ಚತುರ್ಥೀ
एटितव्याय
एटितव्याभ्याम्
एटितव्येभ्यः
ಪಂಚಮೀ
एटितव्यात् / एटितव्याद्
एटितव्याभ्याम्
एटितव्येभ्यः
ಷಷ್ಠೀ
एटितव्यस्य
एटितव्ययोः
एटितव्यानाम्
ಸಪ್ತಮೀ
एटितव्ये
एटितव्ययोः
एटितव्येषु


ಇತರರು