एखितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एखितव्यः
एखितव्यौ
एखितव्याः
ಸಂಬೋಧನ
एखितव्य
एखितव्यौ
एखितव्याः
ದ್ವಿತೀಯಾ
एखितव्यम्
एखितव्यौ
एखितव्यान्
ತೃತೀಯಾ
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
ಚತುರ್ಥೀ
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
ಪಂಚಮೀ
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
ಷಷ್ಠೀ
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
ಸಪ್ತಮೀ
एखितव्ये
एखितव्ययोः
एखितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एखितव्यः
एखितव्यौ
एखितव्याः
ಸಂಬೋಧನ
एखितव्य
एखितव्यौ
एखितव्याः
ದ್ವಿತೀಯಾ
एखितव्यम्
एखितव्यौ
एखितव्यान्
ತೃತೀಯಾ
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
ಚತುರ್ಥೀ
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
ಪಂಚಮೀ
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
ಷಷ್ಠೀ
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
ಸಪ್ತಮೀ
एखितव्ये
एखितव्ययोः
एखितव्येषु


ಇತರರು