एखितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
एखितव्यः
एखितव्यौ
एखितव्याः
संबोधन
एखितव्य
एखितव्यौ
एखितव्याः
द्वितीया
एखितव्यम्
एखितव्यौ
एखितव्यान्
तृतीया
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
चतुर्थी
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
पंचमी
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
षष्ठी
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
सप्तमी
एखितव्ये
एखितव्ययोः
एखितव्येषु
 
एक
द्वि
अनेक
प्रथमा
एखितव्यः
एखितव्यौ
एखितव्याः
सम्बोधन
एखितव्य
एखितव्यौ
एखितव्याः
द्वितीया
एखितव्यम्
एखितव्यौ
एखितव्यान्
तृतीया
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
चतुर्थी
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
पञ्चमी
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
षष्ठी
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
सप्तमी
एखितव्ये
एखितव्ययोः
एखितव्येषु


इतर