एकग्रामीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
ಸಂಬೋಧನ
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
ದ್ವಿತೀಯಾ
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
ತೃತೀಯಾ
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
ಚತುರ್ಥೀ
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ಪಂಚಮೀ
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ಷಷ್ಠೀ
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
ಸಪ್ತಮೀ
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकग्रामीयः
एकग्रामीयौ
एकग्रामीयाः
ಸಂಬೋಧನ
एकग्रामीय
एकग्रामीयौ
एकग्रामीयाः
ದ್ವಿತೀಯಾ
एकग्रामीयम्
एकग्रामीयौ
एकग्रामीयान्
ತೃತೀಯಾ
एकग्रामीयेण
एकग्रामीयाभ्याम्
एकग्रामीयैः
ಚತುರ್ಥೀ
एकग्रामीयाय
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ಪಂಚಮೀ
एकग्रामीयात् / एकग्रामीयाद्
एकग्रामीयाभ्याम्
एकग्रामीयेभ्यः
ಷಷ್ಠೀ
एकग्रामीयस्य
एकग्रामीययोः
एकग्रामीयाणाम्
ಸಪ್ತಮೀ
एकग्रामीये
एकग्रामीययोः
एकग्रामीयेषु


ಇತರರು