ऋष्टिषेण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
ಸಂಬೋಧನ
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ದ್ವಿತೀಯಾ
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
ತೃತೀಯಾ
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ಚತುರ್ಥೀ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ಪಂಚಮೀ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ಷಷ್ಠೀ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
ಸಪ್ತಮೀ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
ಸಂಬೋಧನ
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ದ್ವಿತೀಯಾ
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
ತೃತೀಯಾ
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ಚತುರ್ಥೀ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ಪಂಚಮೀ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ಷಷ್ಠೀ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
ಸಪ್ತಮೀ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु