ऋष्टिषेण ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
ସମ୍ବୋଧନ
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ଦ୍ୱିତୀୟା
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
ତୃତୀୟା
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ଚତୁର୍ଥୀ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ପଞ୍ଚମୀ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ଷଷ୍ଠୀ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
ସପ୍ତମୀ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋष्टिषेणः
ऋष्टिषेणौ
ऋष्टिषेणाः
ସମ୍ବୋଧନ
ऋष्टिषेण
ऋष्टिषेणौ
ऋष्टिषेणाः
ଦ୍ୱିତୀୟା
ऋष्टिषेणम्
ऋष्टिषेणौ
ऋष्टिषेणान्
ତୃତୀୟା
ऋष्टिषेणेन
ऋष्टिषेणाभ्याम्
ऋष्टिषेणैः
ଚତୁର୍ଥୀ
ऋष्टिषेणाय
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ପଞ୍ଚମୀ
ऋष्टिषेणात् / ऋष्टिषेणाद्
ऋष्टिषेणाभ्याम्
ऋष्टिषेणेभ्यः
ଷଷ୍ଠୀ
ऋष्टिषेणस्य
ऋष्टिषेणयोः
ऋष्टिषेणानाम्
ସପ୍ତମୀ
ऋष्टिषेणे
ऋष्टिषेणयोः
ऋष्टिषेणेषु