ऋषि ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋषिः
ऋषी
ऋषयः
ಸಂಬೋಧನ
ऋषे
ऋषी
ऋषयः
ದ್ವಿತೀಯಾ
ऋषिम्
ऋषी
ऋषीन्
ತೃತೀಯಾ
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ಚತುರ್ಥೀ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
ಪಂಚಮೀ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ಷಷ್ಠೀ
ऋषेः
ऋष्योः
ऋषीणाम्
ಸಪ್ತಮೀ
ऋषौ
ऋष्योः
ऋषिषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋषिः
ऋषी
ऋषयः
ಸಂಬೋಧನ
ऋषे
ऋषी
ऋषयः
ದ್ವಿತೀಯಾ
ऋषिम्
ऋषी
ऋषीन्
ತೃತೀಯಾ
ऋषिणा
ऋषिभ्याम्
ऋषिभिः
ಚತುರ್ಥೀ
ऋषये
ऋषिभ्याम्
ऋषिभ्यः
ಪಂಚಮೀ
ऋषेः
ऋषिभ्याम्
ऋषिभ्यः
ಷಷ್ಠೀ
ऋषेः
ऋष्योः
ऋषीणाम्
ಸಪ್ತಮೀ
ऋषौ
ऋष्योः
ऋषिषु