ऋम्फणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
ಸಂಬೋಧನ
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ದ್ವಿತೀಯಾ
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
ತೃತೀಯಾ
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ಚತುರ್ಥೀ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ಪಂಚಮೀ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ಷಷ್ಠೀ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
ಸಪ್ತಮೀ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
ಸಂಬೋಧನ
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ದ್ವಿತೀಯಾ
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
ತೃತೀಯಾ
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ಚತುರ್ಥೀ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ಪಂಚಮೀ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ಷಷ್ಠೀ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
ಸಪ್ತಮೀ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


ಇತರರು