ऋम्फणीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
ସମ୍ବୋଧନ
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ଦ୍ୱିତୀୟା
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
ତୃତୀୟା
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ଚତୁର୍ଥୀ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ପଞ୍ଚମୀ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ଷଷ୍ଠୀ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
ସପ୍ତମୀ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ऋम्फणीयः
ऋम्फणीयौ
ऋम्फणीयाः
ସମ୍ବୋଧନ
ऋम्फणीय
ऋम्फणीयौ
ऋम्फणीयाः
ଦ୍ୱିତୀୟା
ऋम्फणीयम्
ऋम्फणीयौ
ऋम्फणीयान्
ତୃତୀୟା
ऋम्फणीयेन
ऋम्फणीयाभ्याम्
ऋम्फणीयैः
ଚତୁର୍ଥୀ
ऋम्फणीयाय
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ପଞ୍ଚମୀ
ऋम्फणीयात् / ऋम्फणीयाद्
ऋम्फणीयाभ्याम्
ऋम्फणीयेभ्यः
ଷଷ୍ଠୀ
ऋम्फणीयस्य
ऋम्फणीययोः
ऋम्फणीयानाम्
ସପ୍ତମୀ
ऋम्फणीये
ऋम्फणीययोः
ऋम्फणीयेषु


ଅନ୍ୟ